Navamaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

नवमः सर्गः

navamaḥ sargaḥ

kumārasya nīrājanam

āgatya gehamadhyāsya kumāro bhadrapīṭhikām|
ārabdhaṃ mātṛdhātrībhirārātrikamupādade||1||

mahārājādhirājasya tanayo maṇḍapasthitaḥ|
siṃhāsanamiyāyaiṣa siṃhasaṃhananastataḥ||2||

vāravāmālakāstasya madhurākṛtayaḥ puraḥ|
ārebhire darśayitumadbhataṃ nṛttavibhramam||3||

asaktahṛdayastāsām aṅgahāramanohare|
saṅgīte navagīte'pi sa cintāmantarā dadau||4||

tadā babhau kumāro'sau cāmarairamarocchritaiḥ|
samīraṇasamuddhūtaistaraṅgairiva sāgaraḥ||5||

dhvajaratnapatākābhiḥ śuśubhe kṣoṇimaṇḍalam|
antarikṣamivānekavidyudvallībhirāvṛtam||6||

kālāgarumahādhūmavallīvellitamambaram|
kṛṣṇoragaśatākīrṇaṃ rasātalamivābabhau||7||

brahmāṇḍakukṣimbharibhirbadhirīkṛtadiṅmukhaiḥ|
anekapaṭahadhvānairādhmātamabhavannabhaḥ||8||

airāvatya ivākāśaraṅgeṣvamarayoṣitaḥ|
ghanavādyaravāścakrurakhaṇḍaṃ tāṇḍavakramam||9||

tāsāṃ taralasañcāradṛṣṭibhirmukhamaṇḍalaiḥ|
tārāpathasthalamabhut sahasramṛgalāñchanam||10||

vidyādharāśca gandharvā vīṇāgarbhitapāṇayaḥ|
pūrvāpadānamukharāḥ purastasya pratasthire||11||

mahendrakaravikṣiptāḥ mandārasumanobharāḥ|
bhuvanakṣobhagalitāḥ puṣphurustārakā iva||12||

itthamārādhito devairdaśatritayayojanam|
atītya panthānamasāvagādanavamāṃ nadīm||13||

marālamahilālīḍhamṛṇāladalamedurām|
gambhīramakarārāvamukharīkṛtadiṅmukhām||14||

taraṅgaśīkarāsaratārādanturitāmbarām|
sarasīruhasaurabhyasurabhīkṛtamārutām||15||

kallolavallīvalayasamullāsitasārasām|
kalahaṃsakalatrāṇāṃ kaṇṭhadaghnormimaṇḍalīm||16||

mīnavikṣiptakalhārapuñjakiñjalkarañjitām|
vinidrakamalodīrṇamadhudravataraṅgitām||17||

tāraṇāya mahāmbhodhestanvan guṇanikāmiva|
cintāyuktena vāhena tāṃ nadīmudatītarat||18||

uttīrya tasyāḥ puline turagādavatīrya saḥ|
channaṃ nivartayāmāsa datvā bhūṣāśca vāhanam||19||

ādikalpasamudbhūtāmādibrahmasamāhṛtām|
agrahīdagraṇīḥ puṃsāṃ tapodhanapariṣkriyām||20||

ādāya tāpasākalpamanalpaguṇagumbhitam|
ācchādya tena cātmānamadhatta tapasi sthitim||21||

athāvalokya lokeśaṃ dīkṣitaṃ śakradiṅmukham|
ānandamandahasitairiva pāṇḍaratāmayāt||22||

samastalokanāthasya tasya śāsturivājñayā|
śatamanyudiśā'dhatta sandhyāpāṭalamambaram||23||

tasyāvalokanāyaiva śāsyavaṃśaśikhāmaṇeḥ|
adhyāsta kūlakūṭasthaḥ prathamādriṃ gabhastimān||24||

ajñānamevaṃ jagatāmapasāryaṃ tvayetyapi|
asyādiśanniva ravirandhakāramapākarot||25||

jñānālokastrijagatāmevameva tvayeti ca|
asyādiśannivālokamāviścakre vikartanaḥ||26||

dīkṣite bhūbhṛtāṃ nāthe nirviṇṇā iva bhūbhṛtaḥ|
aruṇātapalakṣeṇa cakrire valkadhāraṇam||27||

ādityabandhorbodhaikasindhoḥ samudayādiva|
prabodhamudrāmabhajan sakalāḥ kamalākarāḥ||28||

kṛtakṛtyaṃ tamuddiśya kṛtāñjalipuṭā iva|
āabaddhamukulāstasthuraśeṣāḥ kumudākarāḥ||29||

sanmārgadeśikasyāsya tīrthikā iva tejasā|
tapanasya samākrāntāstārakā nistviṣo'bhuvan||30||

avakāśapradānārthamiva tatkīrtisaṃhateḥ|
aśeṣamāśāvivaramānaśe'tiviśālatām||31||

siddhārthamukhaśītāṃśuṃ dṛṣṭvā dīptaṃ divā'pi ca|
vrīḍāvaśādiva vidhurbabhūva vigatacchaviḥ||32||

jagadekagurostasya darśanādiva dīptimān|
vigatodayarāgaśrīrviveśākāśamāśramam||33||

manorathaśataprāptapravrajyārasanirvṛtaḥ|
dināni kānicit tasyāstīre cikṣepa deśikaḥ||34||

anyedyuratha bhikṣārthamādibhikṣurbubhukṣitaḥ|
vyatītya dūramadhvānaṃ bimbasārapurīmagāt||35||

viśaṅkaṭaśilāsālavijitāvadhibhūdharān|
pātālāgādhaparikhāpalvalīkṛtasāgarām||36||

ghoṭīkhurapuṭīkoṭikroḍīkṛtadharātalām|
mādyanmadāvalādhīśamadapaṅkilavīthikām||37||

māṇikyasaudhavalabhīvalamānamarālikām|
vātāyanamukhodīrṇadhūmarājivirājitām||38||

bālācalatulākoṭivācālaharidañcalām|
mandānilasamādhūtadhvajacūḍālamandirām||39||

valārikārmukasmeramaṇitoraṇamāṃsalām|
vallīkisalayārabdharathyāvandanamālikām||40||

viśālaviśikhābhogamekhalojjvalamadhyamām|
vihāravāpikāvīcīsamīcīnopaśākhikām||41||

tatra bhikṣāṃ samādātuṃ tapodhanaśikhāmaṇiḥ|
vīthīṣu vīthīṣu śanairvijahāra vināyakaḥ||42||

mohāpanodamapyenaṃ munīndramabhivīkṣitāḥ|
mugdhā vidagdhāḥ sakalā mohanidrāṃ prapedire||43||

vigatonmeṣasammeṣaviṣphārīkṛtacakṣuṣām|
manobhavārirapyāsāṃ manobhavamajījanat||44||

tatra bhikṣāṃ samādāya śikṣāpādavicakṣaṇaḥ|
tadabhyarṇagataṃ tūrṇaṃ śiloccayamaśiśriyat||45||

upakaṇṭhakalālāpakālakaṇṭhamanoharam|
kaṇṭhīravakarāghātacūrṇīkṛtagajākulam||46||

vetaṇḍaśuṇḍādaṇḍābhakuṇḍalīśvaramaṇḍitam|
śikhaṇḍimaṇḍalārabdhatāṇḍavaṃ pāṇḍarāhvayam||47||

viśālaśikharoddeśaviśrāntajaladādhvagam|
viharanmattamātaṅgapunaruktamahopalam||48||

viśaṅkaṭaśilākoṭipāṭitāmbarakoṭaram|
pañcāsyapāṇioaryastagajamauktikavistṛtam||49||

nirjharīpūranirdhautakaladhautaśilātalam|
mekhalopāntavilasatpulindapṛtanāpatim||50||

taḍāke tasya siddhārthaḥ snātvā nikaṭavartini|
sthitvā taṭaśilāpaṭṭe bhikṣānnarasamanvabhūt||51||

aparedyurvinirgatya tasmādeṣa purāntare|
piṇḍapātavidhiṃ kṛtvā prāpadabhyarṇakānanam||52||

taḍākanikaṭe nadyāstaṭe śaile ca kānane|
nivasan divasāneṣa ninye mānyo bahūnapi||53||

tapovaneṣu dhanyeṣu duḥsādhāni tapāṃsyapi|
cacāra dhīrahṛdayaḥ saṃsārakleśaśāntaye||54||

aprāpya nirvāṇapadaṃ duścaraiśvaritairapi|
ko vā'bhyupāyastasyārthe bhavedityākulo'bhavat||55||

ekadā pāramībhāgyaparipākaprakāśanam|
svapnapañcakamadrākṣīt sucaritranidhiḥ prage||56||

dṛṣṭvā'vabudhya svapnārthaṃ pratyavetya vicakṣaṇaḥ|
niścikāyāhamadyaiva nirvṛtiṃ prāpnuyāmiti||57||

kṛtvā dinamukhācāraṃ bhikṣāvelāṃ pratīkṣya saḥ|
āsāñcakre vaṭasyādhaḥ pūjāvihitasatkṛteḥ||58||

atha kācid viśālākṣī devatāṃ tannivāsinom|
adhikṛtya tadā nitye pāyasaṃ prārthanāparā||59||

tacchaṅkayaiva sā tasmai dadau pātreṇa pāyasam|
tadādāya mahāsattvo yayau nairañjarātaṭam||60||

tasyāḥ śaranniśākāśavimale salile muniḥ|
snātvā suvarṇapātrasthaṃ bubhuje pāyasaṃ budhaḥ||61||

tataḥ kisalayālokabālātapavilāsini|
manojñakokilālāpavācālaharidañcale||62||

mandānilādhūtalatāḍolādurlalitālini|
bālacūtāṃkurāsvādamodamānavanapriye||63||

mandārakorakasyandimakarandasugandhini|
madagandhavahaspandakandalīkṛtakautuke||64||

utphullamañjarīpuñjapiñjarīkṛtasatpathe|
bhramadbhramarajhaṅkārahuṅkāracakitādhvage||65||

vihaṅgapakṣavikṣiptaparāgabharapāṃsule|
mākandamadhusandohajambālitamahītale||66||

praphullasumanovallīmatallīyutamārute|
vasantakālasāmantasāmrājyamaṇimaṇḍape||67||

tālī-tamāla-hintālabahule sālakānane|
sthitvā mādhyandinaṃ tāpaṃ nināya naranāyakaḥ||68||

dināvasāne samprāpte yāmamātrāvadhau yataḥ|
utthāya bhagavān bodhiṃ prapede prājyavikramaḥ||69||

brahmaṇopahitān darbhān ādāya nijapāṇionā|
cikṣepa deśikavaraḥ prācye bodhimahītale||70||

tatra kandarpadarpāṇāmbhedyamatikomalam|
aparājitaparyaṅkam āvirāsīnmahāsanam||71||

ārurohāsanaṃ tuṅgam anaṅgaripumadbhutam|
aṃśumāniva pūrvādrim aśeṣajanabodhakaḥ||72||

āruḍhabodhiparyaṅkam abhaṃguraguṇaṃ surāḥ|
amumārebhire stotum avāṅmanasagocaram||73||

namaḥ suguṇamāṇikyasindhave ravibandhave|
namaḥ saṃsārapāthodhisetave muniketave||74||

namaḥ sakalasaṃkleśahāriṇe guṇahāriṇe|
namaḥ samastatattvārthavedine'dvayavādine||75||

karuṇāpūralaharīparīvāhitacakṣuṣe|
bhāgadheyanidhānāya bhagavan ! bhavate namaḥ||76||

kandarpadarpanirbhedakarmaṭhastvaṃ na cāparaḥ|
pañcānanaṃ vinā ko hi kuñjaraṃ śāsituṃ kṣamaḥ!||77||

śūrastvameva durvāragarvatīrthikamardane|
mandareṇa vinā sindhuṃ mathituṃ kena pāryate !||78||

culukīkaraṇe śūrastvameva bhavavāridheḥ|
kumbhayoniṃ vinā ko hi kovidaḥ sindhucūṣaṇe||79||

kuśalo'tra bhavāneva śroṇīvalayabodhane|
ko vā vidhurvinā candraṃ kumudākarahāsane !||80||

bhavakleśaṃ tvameveśa ! niḥśeṣayitumīśiṣe|
hartumanyaḥ kimīśīta haridaśvādṛte tamaḥ||81||

etābhireṣāṃ stutibhiredhamānaguṇodayam|
bodhimūlatalārūḍhaṃ buddhaṃ śuśrāva manmathaḥ||82||

śrutvā manobhūḥ kṣubhitāntarātmā viraktabuddhāpaśadaṃ vijetum||
ko vā'bhyupāyo bhuvane mama syādityāśu cintājvaranirduto'bhūt||83||

iti śrībuddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye navamaḥ sargaḥ||